Original

तिर्यगूर्ध्वमधश्चैव शक्तिस्ते शैलवर्धितुम् ।तस्मात्संचोदयामि त्वामुत्तिष्ठ नगसत्तम ॥ ८२ ॥

Segmented

तिर्यग् ऊर्ध्वम् अधस् च एव शक्तिः ते शैल वर्धितुम् तस्मात् संचोदयामि त्वाम् उत्तिष्ठ नग-सत्तम

Analysis

Word Lemma Parse
तिर्यग् तिर्यञ्च् pos=a,g=n,c=2,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
अधस् अधस् pos=i
pos=i
एव एव pos=i
शक्तिः शक्ति pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
शैल शैल pos=n,g=m,c=8,n=s
वर्धितुम् वृध् pos=vi
तस्मात् तद् pos=n,g=n,c=5,n=s
संचोदयामि संचोदय् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
नग नग pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s