Original

त्वमेषां ज्ञातवीर्याणां पुनरेवोत्पतिष्यताम् ।पातालस्याप्रमेयस्य द्वारमावृत्य तिष्ठसि ॥ ८१ ॥

Segmented

त्वम् एषाम् ज्ञात-वीर्याणाम् पुनः एव उत्पत् पातालस्य अप्रमेयस्य द्वारम् आवृत्य तिष्ठसि

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
ज्ञात ज्ञा pos=va,comp=y,f=part
वीर्याणाम् वीर्य pos=n,g=m,c=6,n=p
पुनः पुनर् pos=i
एव एव pos=i
उत्पत् उत्पत् pos=va,g=m,c=6,n=p,f=part
पातालस्य पाताल pos=n,g=n,c=6,n=s
अप्रमेयस्य अप्रमेय pos=a,g=n,c=6,n=s
द्वारम् द्वार pos=n,g=n,c=2,n=s
आवृत्य आवृ pos=vi
तिष्ठसि स्था pos=v,p=2,n=s,l=lat