Original

त्वमिहासुरसंघानां पातालतलवासिनाम् ।देवराज्ञा गिरिश्रेष्ठ परिघः संनिवेशितः ॥ ८० ॥

Segmented

त्वम् इह असुर-संघानाम् पाताल-तल-वासिनाम् देवराज्ञा गिरि-श्रेष्ठ परिघः संनिवेशितः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
इह इह pos=i
असुर असुर pos=n,comp=y
संघानाम् संघ pos=n,g=m,c=6,n=p
पाताल पाताल pos=n,comp=y
तल तल pos=n,comp=y
वासिनाम् वासिन् pos=a,g=m,c=6,n=p
देवराज्ञा देवराजन् pos=n,g=m,c=3,n=s
गिरि गिरि pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
परिघः परिघ pos=n,g=m,c=1,n=s
संनिवेशितः संनिवेशय् pos=va,g=m,c=1,n=s,f=part