Original

अञ्जलिं प्राङ्मुखः कुर्वन्पवनायात्मयोनये ।ततो हि ववृधे गन्तुं दक्षिणो दक्षिणां दिशम् ॥ ८ ॥

Segmented

अञ्जलिम् प्राङ्मुखः कुर्वन् पवनाय आत्मयोनि ततो हि ववृधे गन्तुम् दक्षिणो दक्षिणाम् दिशम्

Analysis

Word Lemma Parse
अञ्जलिम् अञ्जलि pos=n,g=m,c=2,n=s
प्राङ्मुखः प्राङ्मुख pos=a,g=m,c=1,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
पवनाय पवन pos=n,g=m,c=4,n=s
आत्मयोनि आत्मयोनि pos=n,g=m,c=4,n=s
ततो ततस् pos=i
हि हि pos=i
ववृधे वृध् pos=v,p=3,n=s,l=lit
गन्तुम् गम् pos=vi
दक्षिणो दक्षिण pos=a,g=m,c=1,n=s
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s