Original

इति कृत्वा मतिं साध्वीं समुद्रश्छन्नमम्भसि ।हिरण्यनाभं मैनाकमुवाच गिरिसत्तमम् ॥ ७९ ॥

Segmented

इति कृत्वा मतिम् साध्वीम् समुद्रः छन्नम् अम्भसि हिरण्यनाभम् मैनाकम् उवाच गिरि-सत्तमम्

Analysis

Word Lemma Parse
इति इति pos=i
कृत्वा कृ pos=vi
मतिम् मति pos=n,g=f,c=2,n=s
साध्वीम् साधु pos=a,g=f,c=2,n=s
समुद्रः समुद्र pos=n,g=m,c=1,n=s
छन्नम् छद् pos=va,g=m,c=2,n=s,f=part
अम्भसि अम्भस् pos=n,g=n,c=7,n=s
हिरण्यनाभम् हिरण्यनाभ pos=n,g=m,c=2,n=s
मैनाकम् मैनाक pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गिरि गिरि pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s