Original

अहमिक्ष्वाकुनाथेन सगरेण विवर्धितः ।इक्ष्वाकुसचिवश्चायं नावसीदितुमर्हति ॥ ७७ ॥

Segmented

अहम् इक्ष्वाकु-नाथेन सगरेण विवर्धितः इक्ष्वाकु-सचिवः च अयम् न अवसद् अर्हति

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
नाथेन नाथ pos=n,g=m,c=3,n=s
सगरेण सगर pos=n,g=m,c=3,n=s
विवर्धितः विवर्धय् pos=va,g=m,c=1,n=s,f=part
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
सचिवः सचिव pos=n,g=m,c=1,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
अवसद् अवसद् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat