Original

साहाय्यं वानरेन्द्रस्य यदि नाहं हनूमतः ।करिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम् ॥ ७६ ॥

Segmented

साहाय्यम् वानर-इन्द्रस्य यदि न अहम् हनूमतः करिष्यामि भविष्यामि सर्व-वचनीयः विवक्षताम्

Analysis

Word Lemma Parse
साहाय्यम् साहाय्य pos=n,g=n,c=2,n=s
वानर वानर pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
यदि यदि pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
हनूमतः हनुमन्त् pos=n,g=,c=6,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
भविष्यामि भू pos=v,p=1,n=s,l=lrt
सर्व सर्व pos=n,comp=y
वचनीयः वच् pos=va,g=m,c=1,n=s,f=krtya
विवक्षताम् विवक्ष् pos=va,g=m,c=6,n=p,f=part