Original

तस्मिन्प्लवगशार्दूले प्लवमाने हनूमति ।इक्ष्वाकुकुलमानार्थी चिन्तयामास सागरः ॥ ७५ ॥

Segmented

तस्मिन् प्लवग-शार्दूले प्लवमाने हनूमति इक्ष्वाकु-कुल-मान-अर्थी चिन्तयामास सागरः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
प्लवग प्लवग pos=n,comp=y
शार्दूले शार्दूल pos=n,g=m,c=7,n=s
प्लवमाने प्लु pos=va,g=m,c=7,n=s,f=part
हनूमति हनुमन्त् pos=n,g=,c=7,n=s
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
कुल कुल pos=n,comp=y
मान मान pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
सागरः सागर pos=n,g=m,c=1,n=s