Original

नागाश्च तुष्टुवुर्यक्षा रक्षांसि विबुधाः खगाः ।प्रेक्ष्याकाशे कपिवरं सहसा विगतक्लमम् ॥ ७४ ॥

Segmented

नागाः च तुष्टुवुः यक्षा रक्षांसि विबुधाः खगाः प्रेक्ष्य आकाशे कपि-वरम् सहसा विगत-क्लमम्

Analysis

Word Lemma Parse
नागाः नाग pos=n,g=m,c=1,n=p
pos=i
तुष्टुवुः स्तु pos=v,p=3,n=p,l=lit
यक्षा यक्ष pos=n,g=m,c=1,n=p
रक्षांसि रक्षस् pos=n,g=n,c=1,n=p
विबुधाः विबुध pos=n,g=m,c=1,n=p
खगाः खग pos=n,g=m,c=1,n=p
प्रेक्ष्य प्रेक्ष् pos=vi
आकाशे आकाश pos=n,g=n,c=7,n=s
कपि कपि pos=n,comp=y
वरम् वर pos=a,g=m,c=2,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
विगत विगम् pos=va,comp=y,f=part
क्लमम् क्लम pos=n,g=m,c=2,n=s