Original

ऋषयस्तुष्टुवुश्चैनं प्लवमानं विहायसा ।जगुश्च देवगन्धर्वाः प्रशंसन्तो महौजसं ॥ ७३ ॥

Segmented

ऋषयः तुष्टुवुः च एनम् प्लवमानम् विहायसा जगुः च देव-गन्धर्वाः प्रशंसन्तो महा-ओजसम्

Analysis

Word Lemma Parse
ऋषयः ऋषि pos=n,g=m,c=1,n=p
तुष्टुवुः स्तु pos=v,p=3,n=p,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
प्लवमानम् प्लु pos=va,g=m,c=2,n=s,f=part
विहायसा विहायस् pos=n,g=n,c=3,n=s
जगुः गा pos=v,p=3,n=p,l=lit
pos=i
देव देव pos=n,comp=y
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
प्रशंसन्तो प्रशंस् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
ओजसम् ओजस् pos=n,g=m,c=2,n=s