Original

तताप न हि तं सूर्यः प्लवन्तं वानरेश्वरम् ।सिषेवे च तदा वायू रामकार्यार्थसिद्धये ॥ ७२ ॥

Segmented

तताप न हि तम् सूर्यः प्लवन्तम् वानर-ईश्वरम् सिषेवे च तदा वायू राम-कार्य-अर्थ-सिद्धये

Analysis

Word Lemma Parse
तताप तप् pos=v,p=3,n=s,l=lit
pos=i
हि हि pos=i
तम् तद् pos=n,g=m,c=2,n=s
सूर्यः सूर्य pos=n,g=m,c=1,n=s
प्लवन्तम् प्लु pos=va,g=m,c=2,n=s,f=part
वानर वानर pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
सिषेवे सेव् pos=v,p=3,n=s,l=lit
pos=i
तदा तदा pos=i
वायू वायु pos=n,g=m,c=1,n=s
राम राम pos=n,comp=y
कार्य कार्य pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सिद्धये सिद्धि pos=n,g=f,c=4,n=s