Original

श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी ।तस्य सा शुशुभे छाया वितता लवणाम्भसि ॥ ७० ॥

Segmented

श्वेत-अभ्र-घन-राजिः इव वायुपुत्र-अनुगामिन् तस्य सा शुशुभे छाया वितता लवणाम्भसि

Analysis

Word Lemma Parse
श्वेत श्वेत pos=a,comp=y
अभ्र अभ्र pos=n,comp=y
घन घन pos=n,comp=y
राजिः राजी pos=n,g=f,c=1,n=s
इव इव pos=i
वायुपुत्र वायुपुत्र pos=n,comp=y
अनुगामिन् अनुगामिन् pos=a,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
छाया छाया pos=n,g=f,c=1,n=s
वितता वितन् pos=va,g=f,c=1,n=s,f=part
लवणाम्भसि लवणाम्भस् pos=n,g=m,c=7,n=s