Original

स सूर्याय महेन्द्राय पवनाय स्वयम्भुवे ।भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम् ॥ ७ ॥

Segmented

स सूर्याय महा-इन्द्राय पवनाय स्वयम्भुवे भूतेभ्यः च अञ्जलिम् कृत्वा चकार गमने मतिम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सूर्याय सूर्य pos=n,g=m,c=4,n=s
महा महत् pos=a,comp=y
इन्द्राय इन्द्र pos=n,g=m,c=4,n=s
पवनाय पवन pos=n,g=m,c=4,n=s
स्वयम्भुवे स्वयम्भु pos=n,g=m,c=4,n=s
भूतेभ्यः भूत pos=n,g=n,c=4,n=p
pos=i
अञ्जलिम् अञ्जलि pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
चकार कृ pos=v,p=3,n=s,l=lit
गमने गमन pos=n,g=n,c=7,n=s
मतिम् मति pos=n,g=f,c=2,n=s