Original

दशयोजनविस्तीर्णा त्रिंशद्योजनमायता ।छाया वानरसिंहस्य जले चारुतराभवत् ॥ ६९ ॥

Segmented

दश-योजन-विस्तीर्णा त्रिंशत्-योजनम् आयता छाया वानर-सिंहस्य जले चारुतरा अभवत्

Analysis

Word Lemma Parse
दश दशन् pos=n,comp=y
योजन योजन pos=n,comp=y
विस्तीर्णा विस्तृ pos=va,g=f,c=1,n=s,f=part
त्रिंशत् त्रिंशत् pos=n,comp=y
योजनम् योजन pos=n,g=n,c=2,n=s
आयता आयम् pos=va,g=f,c=1,n=s,f=part
छाया छाया pos=n,g=f,c=1,n=s
वानर वानर pos=n,comp=y
सिंहस्य सिंह pos=n,g=m,c=6,n=s
जले जल pos=n,g=n,c=7,n=s
चारुतरा चारुतर pos=a,g=f,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan