Original

प्लवमानं समीक्ष्याथ भुजङ्गाः सागरालयाः ।व्योम्नि तं कपिशार्दूलं सुपर्णमिति मेनिरे ॥ ६८ ॥

Segmented

प्लवमानम् समीक्ष्य अथ भुजङ्गाः सागर-आलयाः व्योम्नि तम् कपि-शार्दूलम् सुपर्णम् इति मेनिरे

Analysis

Word Lemma Parse
प्लवमानम् प्लु pos=va,g=m,c=2,n=s,f=part
समीक्ष्य समीक्ष् pos=vi
अथ अथ pos=i
भुजङ्गाः भुजंग pos=n,g=m,c=1,n=p
सागर सागर pos=n,comp=y
आलयाः आलय pos=n,g=m,c=1,n=p
व्योम्नि व्योमन् pos=n,g=m,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
कपि कपि pos=n,comp=y
शार्दूलम् शार्दूल pos=n,g=m,c=2,n=s
सुपर्णम् सुपर्ण pos=n,g=m,c=2,n=s
इति इति pos=i
मेनिरे मन् pos=v,p=3,n=p,l=lit