Original

कपिवातश्च बलवान्मेघवातश्च निःसृतः ।सागरं भीमनिर्घोषं कम्पयामासतुर्भृशम् ॥ ६६ ॥

Segmented

कपि-वातः च बलवान् मेघ-वातः च निःसृतः सागरम् भीम-निर्घोषम् कम्पयामासतुः भृशम्

Analysis

Word Lemma Parse
कपि कपि pos=n,comp=y
वातः वात pos=n,g=m,c=1,n=s
pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
मेघ मेघ pos=n,comp=y
वातः वात pos=n,g=m,c=1,n=s
pos=i
निःसृतः निःसृ pos=va,g=m,c=1,n=s,f=part
सागरम् सागर pos=n,g=m,c=2,n=s
भीम भीम pos=a,comp=y
निर्घोषम् निर्घोष pos=n,g=m,c=2,n=s
कम्पयामासतुः कम्पय् pos=v,p=3,n=d,l=lit
भृशम् भृशम् pos=i