Original

सागरस्योर्मिजालानामुरसा शैलवर्ष्मणाम् ।अभिघ्नंस्तु महावेगः पुप्लुवे स महाकपिः ॥ ६५ ॥

Segmented

सागरस्य ऊर्मि-जालानाम् उरसा शैल-वर्ष्मन् अभिघ्नन् तु महा-वेगः पुप्लुवे स महा-कपिः

Analysis

Word Lemma Parse
सागरस्य सागर pos=n,g=m,c=6,n=s
ऊर्मि ऊर्मि pos=n,comp=y
जालानाम् जाल pos=n,g=n,c=6,n=p
उरसा उरस् pos=n,g=n,c=3,n=s
शैल शैल pos=n,comp=y
वर्ष्मन् वर्ष्मन् pos=n,g=n,c=6,n=p
अभिघ्नन् अभिहन् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
महा महत् pos=a,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
पुप्लुवे प्लु pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s