Original

यं यं देशं समुद्रस्य जगाम स महाकपिः ।स स तस्याङ्गवेगेन सोन्माद इव लक्ष्यते ॥ ६४ ॥

Segmented

यम् यम् देशम् समुद्रस्य जगाम स महा-कपिः स स तस्य अङ्ग-वेगेन स उन्मादः इव लक्ष्यते

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अङ्ग अङ्ग pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
pos=i
उन्मादः उन्माद pos=n,g=m,c=1,n=s
इव इव pos=i
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat