Original

उपरिष्टाच्छरीरेण छायया चावगाढया ।सागरे मारुताविष्टा नौरिवासीत्तदा कपिः ॥ ६३ ॥

Segmented

उपरिष्टात् शरीरेण छायया च अवगाढया सागरे मारुत-आविष्टा नौः इव आसीत् तदा कपिः

Analysis

Word Lemma Parse
उपरिष्टात् उपरिष्टात् pos=i
शरीरेण शरीर pos=n,g=n,c=3,n=s
छायया छाया pos=n,g=f,c=3,n=s
pos=i
अवगाढया अवगाह् pos=va,g=f,c=3,n=s,f=part
सागरे सागर pos=n,g=m,c=7,n=s
मारुत मारुत pos=n,comp=y
आविष्टा आविश् pos=va,g=f,c=1,n=s,f=part
नौः नौ pos=n,g=,c=1,n=s
इव इव pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
कपिः कपि pos=n,g=m,c=1,n=s