Original

पतत्पतंगसंकाशो व्यायतः शुशुभे कपिः ।प्रवृद्ध इव मातंगः कक्ष्यया बध्यमानया ॥ ६२ ॥

Segmented

पतत्-पतङ्ग-संकाशः व्यायतः शुशुभे कपिः प्रवृद्ध इव मातंगः कक्ष्यया बध्यमानया

Analysis

Word Lemma Parse
पतत् पत् pos=va,comp=y,f=part
पतङ्ग पतंग pos=n,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
व्यायतः व्यायम् pos=va,g=m,c=1,n=s,f=part
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
कपिः कपि pos=n,g=m,c=1,n=s
प्रवृद्ध प्रवृध् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
मातंगः मातंग pos=n,g=m,c=1,n=s
कक्ष्यया कक्ष्या pos=n,g=f,c=3,n=s
बध्यमानया बन्ध् pos=va,g=f,c=3,n=s,f=part