Original

खे यथा निपतत्युल्का उत्तरान्ताद्विनिःसृता ।दृश्यते सानुबन्धा च तथा स कपिकुञ्जरः ॥ ६१ ॥

Segmented

खे यथा निपतति उल्का उत्तर-अन्ततः विनिःसृता दृश्यते सानुबन्धा च तथा स कपि-कुञ्जरः

Analysis

Word Lemma Parse
खे pos=n,g=n,c=7,n=s
यथा यथा pos=i
निपतति निपत् pos=v,p=3,n=s,l=lat
उल्का उल्का pos=n,g=f,c=1,n=s
उत्तर उत्तर pos=a,comp=y
अन्ततः अन्त pos=n,g=m,c=5,n=s
विनिःसृता विनिःसृ pos=va,g=f,c=1,n=s,f=part
दृश्यते दृश् pos=v,p=3,n=s,l=lat
सानुबन्धा सानुबन्ध pos=a,g=f,c=1,n=s
pos=i
तथा तथा pos=i
तद् pos=n,g=m,c=1,n=s
कपि कपि pos=n,comp=y
कुञ्जरः कुञ्जर pos=n,g=m,c=1,n=s