Original

तस्य वानरसिंहस्य प्लवमानस्य सागरम् ।कक्षान्तरगतो वायुर्जीमूत इव गर्जति ॥ ६० ॥

Segmented

तस्य वानर-सिंहस्य प्लवमानस्य सागरम् कक्ष-अन्तर-गतः वायुः जीमूत इव गर्जति

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
वानर वानर pos=n,comp=y
सिंहस्य सिंह pos=n,g=m,c=6,n=s
प्लवमानस्य प्लु pos=va,g=m,c=6,n=s,f=part
सागरम् सागर pos=n,g=m,c=2,n=s
कक्ष कक्ष pos=n,comp=y
अन्तर अन्तर pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
वायुः वायु pos=n,g=m,c=1,n=s
जीमूत जीमूत pos=n,g=m,c=1,n=s
इव इव pos=i
गर्जति गर्ज् pos=v,p=3,n=s,l=lat