Original

स तस्य गिरिवर्यस्य तले नागवरायुते ।तिष्ठन्कपिवरस्तत्र ह्रदे नाग इवाबभौ ॥ ६ ॥

Segmented

स तस्य गिरि-वर्यस्य तले नाग-वर-आयुते तिष्ठन् कपि-वरः तत्र ह्रदे नाग इव आबभौ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
गिरि गिरि pos=n,comp=y
वर्यस्य वर्य pos=a,g=m,c=6,n=s
तले तल pos=n,g=m,c=7,n=s
नाग नाग pos=n,comp=y
वर वर pos=a,comp=y
आयुते आयुत pos=a,g=m,c=7,n=s
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
कपि कपि pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
ह्रदे ह्रद pos=n,g=m,c=7,n=s
नाग नाग pos=n,g=m,c=1,n=s
इव इव pos=i
आबभौ आभा pos=v,p=3,n=s,l=lit