Original

स्फिग्देशेनाभिताम्रेण रराज स महाकपिः ।महता दारितेनेव गिरिर्गैरिकधातुना ॥ ५९ ॥

Segmented

स्फिच्-देशेन अभिताम्रेन रराज स महा-कपिः महता दारितेन इव गिरिः गैरिक-धातुना

Analysis

Word Lemma Parse
स्फिच् स्फिच् pos=n,comp=y
देशेन देश pos=n,g=m,c=3,n=s
अभिताम्रेन अभिताम्र pos=a,g=m,c=3,n=s
रराज राज् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s
महता महत् pos=a,g=m,c=3,n=s
दारितेन दारय् pos=va,g=m,c=3,n=s,f=part
इव इव pos=i
गिरिः गिरि pos=n,g=m,c=1,n=s
गैरिक गैरिक pos=n,comp=y
धातुना धातु pos=n,g=m,c=3,n=s