Original

लाङ्गूलचक्रेण महाञ्शुक्लदंष्ट्रोऽनिलात्मजः ।व्यरोचत महाप्राज्ञः परिवेषीव भास्करः ॥ ५८ ॥

Segmented

लाङ्गूल-चक्रेण महाञ् शुक्ल-दंष्ट्रः ऽनिलात्मजः व्यरोचत महा-प्राज्ञः परिवेषी इव भास्करः

Analysis

Word Lemma Parse
लाङ्गूल लाङ्गूल pos=n,comp=y
चक्रेण चक्र pos=n,g=n,c=3,n=s
महाञ् महत् pos=a,g=m,c=1,n=s
शुक्ल शुक्ल pos=a,comp=y
दंष्ट्रः दंष्ट्र pos=n,g=m,c=1,n=s
ऽनिलात्मजः अनिलात्मज pos=n,g=m,c=1,n=s
व्यरोचत विरुच् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
परिवेषी परिवेषिन् pos=a,g=m,c=1,n=s
इव इव pos=i
भास्करः भास्कर pos=n,g=m,c=1,n=s