Original

लाङ्गलं च समाविद्धं प्लवमानस्य शोभते ।अम्बरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितः ॥ ५७ ॥

Segmented

लाङ्गलम् च समाविद्धम् प्लवमानस्य शोभते अम्बरे वायुपुत्रस्य शक्र-ध्वजः इव उच्छ्रितः

Analysis

Word Lemma Parse
लाङ्गलम् लाङ्गल pos=n,g=n,c=1,n=s
pos=i
समाविद्धम् समाव्यध् pos=va,g=n,c=1,n=s,f=part
प्लवमानस्य प्लु pos=va,g=m,c=6,n=s,f=part
शोभते शुभ् pos=v,p=3,n=s,l=lat
अम्बरे अम्बर pos=n,g=n,c=7,n=s
वायुपुत्रस्य वायुपुत्र pos=n,g=m,c=6,n=s
शक्र शक्र pos=n,comp=y
ध्वजः ध्वज pos=n,g=m,c=1,n=s
इव इव pos=i
उच्छ्रितः उच्छ्रि pos=va,g=m,c=1,n=s,f=part