Original

मुखं नासिकया तस्य ताम्रया ताम्रमाबभौ ।संध्यया समभिस्पृष्टं यथा सूर्यस्य मण्डलम् ॥ ५६ ॥

Segmented

मुखम् नासिकया तस्य ताम्रया ताम्रम् आबभौ संध्यया समभिस्पृष्टम् यथा सूर्यस्य मण्डलम्

Analysis

Word Lemma Parse
मुखम् मुख pos=n,g=n,c=1,n=s
नासिकया नासिका pos=n,g=f,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
ताम्रया ताम्र pos=a,g=f,c=3,n=s
ताम्रम् ताम्र pos=a,g=n,c=1,n=s
आबभौ आभा pos=v,p=3,n=s,l=lit
संध्यया संध्या pos=n,g=f,c=3,n=s
समभिस्पृष्टम् समभिस्पृश् pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
मण्डलम् मण्डल pos=n,g=n,c=1,n=s