Original

पिबन्निव बभौ चापि सोर्मिजालं महार्णवम् ।पिपासुरिव चाकाशं ददृशे स महाकपिः ॥ ५३ ॥

Segmented

पिबन्न् इव बभौ च अपि स ऊर्मि-जालम् महा-अर्णवम् पिपासुः इव च आकाशम् ददृशे स महा-कपिः

Analysis

Word Lemma Parse
पिबन्न् पा pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
बभौ भा pos=v,p=3,n=s,l=lit
pos=i
अपि अपि pos=i
pos=i
ऊर्मि ऊर्मि pos=n,comp=y
जालम् जाल pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
अर्णवम् अर्णव pos=n,g=m,c=2,n=s
पिपासुः पिपासु pos=a,g=m,c=1,n=s
इव इव pos=i
pos=i
आकाशम् आकाश pos=n,g=n,c=2,n=s
ददृशे दृश् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s