Original

तस्याम्बरगतौ बाहू ददृशाते प्रसारितौ ।पर्वताग्राद्विनिष्क्रान्तौ पञ्चास्याविव पन्नगौ ॥ ५२ ॥

Segmented

तस्य अम्बर-गतौ बाहू ददृशाते प्रसारितौ पर्वत-अग्रात् विनिष्क्रान्तौ पञ्च-आस्यौ इव पन्नगौ

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अम्बर अम्बर pos=n,comp=y
गतौ गम् pos=va,g=m,c=1,n=d,f=part
बाहू बाहु pos=n,g=m,c=1,n=d
ददृशाते दृश् pos=v,p=3,n=d,l=lit
प्रसारितौ प्रसारय् pos=va,g=m,c=1,n=d,f=part
पर्वत पर्वत pos=n,comp=y
अग्रात् अग्र pos=n,g=n,c=5,n=s
विनिष्क्रान्तौ विनिष्क्रम् pos=va,g=m,c=1,n=d,f=part
पञ्च पञ्चन् pos=n,comp=y
आस्यौ आस्य pos=n,g=m,c=1,n=d
इव इव pos=i
पन्नगौ पन्नग pos=n,g=m,c=1,n=d