Original

पुष्पौघेणानुबद्धेन नानावर्णेन वानरः ।बभौ मेघ इवोद्यन्वै विद्युद्गणविभूषितः ॥ ५० ॥

Segmented

पुष्प-ओघेन अनुबद्धेन नाना वर्णेन वानरः बभौ मेघ इव उद्यन् वै विद्युत्-गण-विभूषितः

Analysis

Word Lemma Parse
पुष्प पुष्प pos=n,comp=y
ओघेन ओघ pos=n,g=m,c=3,n=s
अनुबद्धेन अनुबन्ध् pos=va,g=m,c=3,n=s,f=part
नाना नाना pos=i
वर्णेन वर्ण pos=n,g=m,c=3,n=s
वानरः वानर pos=n,g=m,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
मेघ मेघ pos=n,g=m,c=1,n=s
इव इव pos=i
उद्यन् उदि pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
विद्युत् विद्युत् pos=n,comp=y
गण गण pos=n,comp=y
विभूषितः विभूषय् pos=va,g=m,c=1,n=s,f=part