Original

कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छदैः ।यक्षकिंनरगन्धर्वैर्देवकल्पैश्च पन्नगैः ॥ ५ ॥

Segmented

कामरूपिभिः आविष्टम् अभीक्ष्णम् स परिच्छदैः यक्ष-किन्नर-गन्धर्वैः देव-कल्पैः च पन्नगैः

Analysis

Word Lemma Parse
कामरूपिभिः कामरूपिन् pos=a,g=m,c=3,n=p
आविष्टम् आविश् pos=va,g=n,c=1,n=s,f=part
अभीक्ष्णम् अभीक्ष्णम् pos=i
pos=i
परिच्छदैः परिच्छद pos=n,g=m,c=3,n=p
यक्ष यक्ष pos=n,comp=y
किन्नर किंनर pos=n,comp=y
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
देव देव pos=n,comp=y
कल्पैः कल्प pos=a,g=m,c=3,n=p
pos=i
पन्नगैः पन्नग pos=n,g=m,c=3,n=p