Original

विमुक्तास्तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः ।अवशीर्यन्त सलिले निवृत्ताः सुहृदो यथा ॥ ४८ ॥

Segmented

विमुक्ताः तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः अवशीर्यन्त सलिले निवृत्ताः सुहृदो यथा

Analysis

Word Lemma Parse
विमुक्ताः विमुच् pos=va,g=m,c=1,n=p,f=part
तस्य तद् pos=n,g=m,c=6,n=s
वेगेन वेग pos=n,g=m,c=3,n=s
मुक्त्वा मुच् pos=vi
पुष्पाणि पुष्प pos=n,g=n,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
द्रुमाः द्रुम pos=n,g=m,c=1,n=p
अवशीर्यन्त अवशृ pos=v,p=3,n=p,l=lan
सलिले सलिल pos=n,g=n,c=7,n=s
निवृत्ताः निवृत् pos=va,g=m,c=1,n=p,f=part
सुहृदो सुहृद् pos=n,g=m,c=1,n=p
यथा यथा pos=i