Original

स नानाकुसुमैः कीर्णः कपिः साङ्कुरकोरकैः ।शुशुभे मेघसंकाशः खद्योतैरिव पर्वतः ॥ ४७ ॥

Segmented

स नाना कुसुमैः कीर्णः कपिः साङ्कुर-कोरकैः शुशुभे मेघ-संकाशः खद्योतैः इव पर्वतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
नाना नाना pos=i
कुसुमैः कुसुम pos=n,g=n,c=3,n=p
कीर्णः कृ pos=va,g=m,c=1,n=s,f=part
कपिः कपि pos=n,g=m,c=1,n=s
साङ्कुर साङ्कुर pos=a,comp=y
कोरकैः कोरक pos=n,g=n,c=3,n=p
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
मेघ मेघ pos=n,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
खद्योतैः खद्योत pos=n,g=m,c=3,n=p
इव इव pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s