Original

सुपुष्पिताग्रैर्बहुभिः पादपैरन्वितः कपिः ।हनुमान्पर्वताकारो बभूवाद्भुतदर्शनः ॥ ४५ ॥

Segmented

सु पुष्पित-अग्रैः बहुभिः पादपैः अन्वितः कपिः हनुमान् पर्वत-आकारः बभूव अद्भुत-दर्शनः

Analysis

Word Lemma Parse
सु सु pos=i
पुष्पित पुष्पित pos=a,comp=y
अग्रैः अग्र pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
पादपैः पादप pos=n,g=m,c=3,n=p
अन्वितः अन्वित pos=a,g=m,c=1,n=s
कपिः कपि pos=n,g=m,c=1,n=s
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
पर्वत पर्वत pos=n,comp=y
आकारः आकार pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
अद्भुत अद्भुत pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s