Original

तमूरुवेगोन्मथिताः सालाश्चान्ये नगोत्तमाः ।अनुजग्मुर्हनूमन्तं सैन्या इव महीपतिम् ॥ ४४ ॥

Segmented

तम् ऊरू-वेग-उन्मथिताः सालाः च अन्ये नग-उत्तमाः अनुजग्मुः हनूमन्तम् सैन्या इव महीपतिम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
ऊरू ऊरु pos=n,comp=y
वेग वेग pos=n,comp=y
उन्मथिताः उन्मथ् pos=va,g=m,c=1,n=p,f=part
सालाः साल pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
नग नग pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p
अनुजग्मुः अनुगम् pos=v,p=3,n=p,l=lit
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
सैन्या सैन्य pos=n,g=m,c=1,n=p
इव इव pos=i
महीपतिम् महीपति pos=n,g=m,c=2,n=s