Original

ऊरुवेगोद्धता वृक्षा मुहूर्तं कपिमन्वयुः ।प्रस्थितं दीर्घमध्वानं स्वबन्धुमिव बान्धवाः ॥ ४३ ॥

Segmented

ऊरू-वेग-उद्धताः वृक्षा मुहूर्तम् कपिम् अन्वयुः प्रस्थितम् दीर्घम् अध्वानम् स्व-बन्धुम् इव बान्धवाः

Analysis

Word Lemma Parse
ऊरू ऊरु pos=n,comp=y
वेग वेग pos=n,comp=y
उद्धताः उद्धन् pos=va,g=m,c=1,n=p,f=part
वृक्षा वृक्ष pos=n,g=m,c=1,n=p
मुहूर्तम् मुहूर्त pos=n,g=m,c=2,n=s
कपिम् कपि pos=n,g=m,c=2,n=s
अन्वयुः अनुया pos=v,p=3,n=p,l=lun
प्रस्थितम् प्रस्था pos=va,g=m,c=2,n=s,f=part
दीर्घम् दीर्घ pos=a,g=m,c=2,n=s
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
स्व स्व pos=a,comp=y
बन्धुम् बन्धु pos=n,g=m,c=2,n=s
इव इव pos=i
बान्धवाः बान्धव pos=n,g=m,c=1,n=p