Original

समुत्पतति तस्मिंस्तु वेगात्ते नगरोहिणः ।संहृत्य विटपान्सर्वान्समुत्पेतुः समन्ततः ॥ ४१ ॥

Segmented

समुत्पतति तस्मिन् तु वेगात् ते नग-रोहिणः संहृत्य विटपान् सर्वान् समुत्पेतुः समन्ततः

Analysis

Word Lemma Parse
समुत्पतति समुत्पत् pos=va,g=m,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
तु तु pos=i
वेगात् वेग pos=n,g=m,c=5,n=s
ते तद् pos=n,g=m,c=1,n=p
नग नग pos=n,comp=y
रोहिणः रोहिन् pos=a,g=m,c=1,n=p
संहृत्य संहृ pos=vi
विटपान् विटप pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
समुत्पेतुः समुत्पत् pos=v,p=3,n=p,l=lit
समन्ततः समन्ततः pos=i