Original

नीललोहितमाञ्जिष्ठपद्मवर्णैः सितासितैः ।स्वभावविहितैश्चित्रैर्धातुभिः समलंकृतम् ॥ ४ ॥

Segmented

नीललोहित-माञ्जिष्ठ-पद्म-वर्णैः सित-असितैः स्वभाव-विहितैः चित्रैः धातुभिः समलंकृतम्

Analysis

Word Lemma Parse
नीललोहित नीललोहित pos=a,comp=y
माञ्जिष्ठ माञ्जिष्ठ pos=a,comp=y
पद्म पद्म pos=n,comp=y
वर्णैः वर्ण pos=n,g=m,c=3,n=p
सित सित pos=a,comp=y
असितैः असित pos=a,g=m,c=3,n=p
स्वभाव स्वभाव pos=n,comp=y
विहितैः विधा pos=va,g=m,c=3,n=p,f=part
चित्रैः चित्र pos=a,g=m,c=3,n=p
धातुभिः धातु pos=n,g=m,c=3,n=p
समलंकृतम् समलंकृ pos=va,g=n,c=1,n=s,f=part