Original

यदि वा त्रिदिवे सीतां न द्रक्ष्यामि कृतश्रमः ।बद्ध्वा राक्षसराजानमानयिष्यामि रावणम् ॥ ३८ ॥

Segmented

यदि वा त्रिदिवे सीताम् न द्रक्ष्यामि कृत-श्रमः बद्ध्वा राक्षस-राजानम् आनयिष्यामि रावणम्

Analysis

Word Lemma Parse
यदि यदि pos=i
वा वा pos=i
त्रिदिवे त्रिदिव pos=n,g=n,c=7,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
pos=i
द्रक्ष्यामि दृश् pos=v,p=1,n=s,l=lrt
कृत कृ pos=va,comp=y,f=part
श्रमः श्रम pos=n,g=m,c=1,n=s
बद्ध्वा बन्ध् pos=vi
राक्षस राक्षस pos=n,comp=y
राजानम् राजन् pos=n,g=m,c=2,n=s
आनयिष्यामि आनी pos=v,p=1,n=s,l=lrt
रावणम् रावण pos=n,g=m,c=2,n=s