Original

न हि द्रक्ष्यामि यदि तां लङ्कायां जनकात्मजाम् ।अनेनैव हि वेगेन गमिष्यामि सुरालयम् ॥ ३७ ॥

Segmented

न हि द्रक्ष्यामि यदि ताम् लङ्कायाम् जनकात्मजाम् अनेन एव हि वेगेन गमिष्यामि सुरालयम्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
द्रक्ष्यामि दृश् pos=v,p=1,n=s,l=lrt
यदि यदि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
लङ्कायाम् लङ्का pos=n,g=f,c=7,n=s
जनकात्मजाम् जनकात्मजा pos=n,g=f,c=2,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
एव एव pos=i
हि हि pos=i
वेगेन वेग pos=n,g=m,c=3,n=s
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
सुरालयम् सुरालय pos=n,g=m,c=2,n=s