Original

यथा राघवनिर्मुक्तः शरः श्वसनविक्रमः ।गच्छेत्तद्वद्गमिष्यामि लङ्कां रावणपालिताम् ॥ ३६ ॥

Segmented

यथा राघव-निर्मुक्तः शरः श्वसन-विक्रमः गच्छेत् तद्वद् गमिष्यामि लङ्काम् रावण-पालिताम्

Analysis

Word Lemma Parse
यथा यथा pos=i
राघव राघव pos=n,comp=y
निर्मुक्तः निर्मुच् pos=va,g=m,c=1,n=s,f=part
शरः शर pos=n,g=m,c=1,n=s
श्वसन श्वसन pos=n,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
तद्वद् तद्वत् pos=i
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
रावण रावण pos=n,comp=y
पालिताम् पालय् pos=va,g=f,c=2,n=s,f=part