Original

पद्भ्यां दृढमवस्थानं कृत्वा स कपिकुञ्जरः ।निकुञ्च्य कर्णौ हनुमानुत्पतिष्यन्महाबलः ।वानरान्वानरश्रेष्ठ इदं वचनमब्रवीत् ॥ ३५ ॥

Segmented

पद्भ्याम् दृढम् अवस्थानम् कृत्वा स कपि-कुञ्जरः निकुञ्च्य कर्णौ हनुमान् उत्पतिष्यन् महा-बलः वानरान् वानर-श्रेष्ठः इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
पद्भ्याम् पद् pos=n,g=m,c=5,n=d
दृढम् दृढ pos=a,g=n,c=1,n=s
अवस्थानम् अवस्थान pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
तद् pos=n,g=m,c=1,n=s
कपि कपि pos=n,comp=y
कुञ्जरः कुञ्जर pos=n,g=m,c=1,n=s
निकुञ्च्य निकुञ्च् pos=vi
कर्णौ कर्ण pos=n,g=m,c=2,n=d
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
उत्पतिष्यन् उत्पत् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
वानरान् वानर pos=n,g=m,c=2,n=p
वानर वानर pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan