Original

संहृत्य च भुजौ श्रीमांस्तथैव च शिरोधराम् ।तेजः सत्त्वं तथा वीर्यमाविवेश स वीर्यवान् ॥ ३३ ॥

Segmented

संहृत्य च भुजौ श्रीमान् तथा एव च शिरोधराम् तेजः सत्त्वम् तथा वीर्यम् आविवेश स वीर्यवान्

Analysis

Word Lemma Parse
संहृत्य संहृ pos=vi
pos=i
भुजौ भुज pos=n,g=m,c=2,n=d
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
शिरोधराम् शिरोधरा pos=n,g=f,c=2,n=s
तेजः तेजस् pos=n,g=n,c=2,n=s
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
तथा तथा pos=i
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
आविवेश आविश् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s