Original

तस्य लाङ्गूलमाविद्धमतिवेगस्य पृष्ठतः ।ददृशे गरुडेनेव ह्रियमाणो महोरगः ॥ ३१ ॥

Segmented

तस्य लाङ्गूलम् आविद्धम् अतिवेगस्य पृष्ठतः ददृशे गरुडेन इव ह्रियमाणो महा-उरगः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
लाङ्गूलम् लाङ्गूल pos=n,g=n,c=1,n=s
आविद्धम् आव्यध् pos=va,g=n,c=1,n=s,f=part
अतिवेगस्य अतिवेग pos=n,g=m,c=6,n=s
पृष्ठतः पृष्ठतस् pos=i
ददृशे दृश् pos=v,p=3,n=s,l=lit
गरुडेन गरुड pos=n,g=m,c=3,n=s
इव इव pos=i
ह्रियमाणो हृ pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
उरगः उरग pos=n,g=m,c=1,n=s