Original

आनुपूर्व्याच्च वृत्तं च लाङ्गूलं रोमभिश्चितम् ।उत्पतिष्यन्विचिक्षेप पक्षिराज इवोरगम् ॥ ३० ॥

Segmented

आनुपूर्व्यात् च वृत्तम् च लाङ्गूलम् रोमभिः चितम् उत्पतिष्यन् विचिक्षेप पक्षि-राजः इव उरगम्

Analysis

Word Lemma Parse
आनुपूर्व्यात् आनुपूर्व्य pos=n,g=n,c=5,n=s
pos=i
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
pos=i
लाङ्गूलम् लाङ्गूल pos=n,g=n,c=1,n=s
रोमभिः रोमन् pos=n,g=n,c=3,n=p
चितम् चि pos=va,g=n,c=1,n=s,f=part
उत्पतिष्यन् उत्पत् pos=va,g=m,c=1,n=s,f=part
विचिक्षेप विक्षिप् pos=v,p=3,n=s,l=lit
पक्षि पक्षिन् pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
इव इव pos=i
उरगम् उरग pos=n,g=m,c=2,n=s