Original

द्विजान्वित्रासयन्धीमानुरसा पादपान्हरन् ।मृगांश्च सुबहून्निघ्नन्प्रवृद्ध इव केसरी ॥ ३ ॥

Segmented

द्विजान् वित्रासयन् धीमान् उरसा पादपान् हरन् मृगान् च सु बहून् निघ्नन् प्रवृद्ध इव केसरी

Analysis

Word Lemma Parse
द्विजान् द्विज pos=n,g=m,c=2,n=p
वित्रासयन् वित्रासय् pos=va,g=m,c=1,n=s,f=part
धीमान् धीमत् pos=a,g=m,c=1,n=s
उरसा उरस् pos=n,g=n,c=3,n=s
पादपान् पादप pos=n,g=m,c=2,n=p
हरन् हृ pos=va,g=m,c=1,n=s,f=part
मृगान् मृग pos=n,g=m,c=2,n=p
pos=i
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
निघ्नन् निहन् pos=va,g=m,c=1,n=s,f=part
प्रवृद्ध प्रवृध् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
केसरी केसरिन् pos=n,g=m,c=1,n=s