Original

दुधुवे च स रोमाणि चकम्पे चाचलोपमः ।ननाद च महानादं सुमहानिव तोयदः ॥ २९ ॥

Segmented

दुधुवे च स रोमाणि चकम्पे च अचल-उपमः ननाद च महा-नादम् सु महान् इव तोयदः

Analysis

Word Lemma Parse
दुधुवे धू pos=v,p=3,n=s,l=lit
pos=i
तद् pos=n,g=m,c=1,n=s
रोमाणि रोमन् pos=n,g=n,c=2,n=p
चकम्पे कम्प् pos=v,p=3,n=s,l=lit
pos=i
अचल अचल pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
ननाद नद् pos=v,p=3,n=s,l=lit
pos=i
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
इव इव pos=i
तोयदः तोयद pos=n,g=m,c=1,n=s