Original

रामार्थं वानरार्थं च चिकीर्षन्कर्म दुष्करम् ।समुद्रस्य परं पारं दुष्प्रापं प्राप्तुमिच्छति ॥ २८ ॥

Segmented

राम-अर्थम् वानर-अर्थम् च चिकीर्षन् कर्म दुष्करम् समुद्रस्य परम् पारम् दुष्प्रापम् प्राप्तुम् इच्छति

Analysis

Word Lemma Parse
राम राम pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वानर वानर pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
चिकीर्षन् चिकीर्ष् pos=va,g=m,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
परम् पर pos=n,g=m,c=2,n=s
पारम् पार pos=n,g=m,c=2,n=s
दुष्प्रापम् दुष्प्राप pos=a,g=m,c=2,n=s
प्राप्तुम् प्राप् pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat