Original

एष पर्वतसंकाशो हनूमान्मारुतात्मजः ।तितीर्षति महावेगं समुद्रं मकरालयम् ॥ २७ ॥

Segmented

एष पर्वत-संकाशः हनुमन्त् मारुतात्मजः तितीर्षति महा-वेगम् समुद्रम् मकर-आलयम्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
पर्वत पर्वत pos=n,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
हनुमन्त् हनुमन्त् pos=n,g=,c=1,n=s
मारुतात्मजः मारुतात्मज pos=n,g=m,c=1,n=s
तितीर्षति तितीर्ष् pos=v,p=3,n=s,l=lat
महा महत् pos=a,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
मकर मकर pos=n,comp=y
आलयम् आलय pos=n,g=m,c=2,n=s