Original

शुश्रुवुश्च तदा शब्दमृषीणां भावितात्मनाम् ।चारणानां च सिद्धानां स्थितानां विमलेऽम्बरे ॥ २६ ॥

Segmented

शुश्रुवुः च तदा शब्दम् ऋषीणाम् भावितात्मनाम् चारणानाम् च सिद्धानाम् स्थितानाम् विमले ऽम्बरे

Analysis

Word Lemma Parse
शुश्रुवुः श्रु pos=v,p=3,n=p,l=lit
pos=i
तदा तदा pos=i
शब्दम् शब्द pos=n,g=m,c=2,n=s
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
भावितात्मनाम् भावितात्मन् pos=a,g=m,c=6,n=p
चारणानाम् चारण pos=n,g=m,c=6,n=p
pos=i
सिद्धानाम् सिद्ध pos=n,g=m,c=6,n=p
स्थितानाम् स्था pos=va,g=m,c=6,n=p,f=part
विमले विमल pos=a,g=n,c=7,n=s
ऽम्बरे अम्बर pos=n,g=n,c=7,n=s